वांछित मन्त्र चुनें

तद॑न्नाय॒ तद॑पसे॒ तं भा॒गमु॑पसे॒दुषे॑ । त्रि॒ताय॑ च द्वि॒ताय॒ चोषो॑ दु॒ष्ष्वप्न्यं॑ वहाने॒हसो॑ व ऊ॒तय॑: सु॒तयो॑ व ऊ॒तय॑: ॥

अंग्रेज़ी लिप्यंतरण

tadannāya tadapase tam bhāgam upaseduṣe | tritāya ca dvitāya coṣo duṣṣvapnyaṁ vahānehaso va ūtayaḥ suūtayo va ūtayaḥ ||

पद पाठ

तत्ऽअ॑न्नाय । तत्ऽअ॑पसे । तम् । भा॒गम् । उ॒प॒ऽसे॒दुषे॑ । त्रि॒ताय॑ । च॒ । द्वि॒ताय॑ । च॒ । उषः॑ । दुः॒ऽस्वप्न्य॑म् । व॒ह॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥ ८.४७.१६

ऋग्वेद » मण्डल:8» सूक्त:47» मन्त्र:16 | अष्टक:6» अध्याय:4» वर्ग:10» मन्त्र:1 | मण्डल:8» अनुवाक:6» मन्त्र:16


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (देवासः) हे दिव्यगुणयुक्त सभासदो ! (यद्+दुष्कृतम्) जो दुर्व्यसन पाप और क्लेश आदि आपत्ति (आविः) प्रकाशित हैं और जो (अपीच्यम्) अन्तर्हित=गुप्त हैं और (यद्) जो (विश्वम्) समस्त दुर्व्यसनादि पाप (आप्त्ये+त्रिते) व्याप्त तीन लोक में विद्यमान है, उस सबको (अस्मद्+आरे) हमसे दूर स्थल में (दधातन) रख दो। (अनेहसः) इत्यादि पूर्ववत् ॥१३॥
भावार्थभाषाः - हे भगवन् ! इस संसार में नाना विघ्न, नाना उपद्रव, विविध क्लेश और बहुविध प्रलोभन विद्यमान हैं, इन सबसे हमको दूर करो ॥१३॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे देवासः=देवाः ! यद् दुष्कृतं=पापं दुःखम्। आविः=आविर्भूतं प्रकाशतां गतम्। यद् अपीच्यं=अन्तर्हितमस्ति। यद् विश्वं=दुष्कृतम्। आप्त्ये=व्याप्ते। त्रिते=त्रिषु लोकेषु वर्तते। तत् सर्वम्। अस्मद्+आरे=दूरे। दधातन=स्थापयत। व्याख्यातमन्यत् ॥१३॥